Declension table of mañjuvādinī

Deva

FeminineSingularDualPlural
Nominativemañjuvādinī mañjuvādinyau mañjuvādinyaḥ
Vocativemañjuvādini mañjuvādinyau mañjuvādinyaḥ
Accusativemañjuvādinīm mañjuvādinyau mañjuvādinīḥ
Instrumentalmañjuvādinyā mañjuvādinībhyām mañjuvādinībhiḥ
Dativemañjuvādinyai mañjuvādinībhyām mañjuvādinībhyaḥ
Ablativemañjuvādinyāḥ mañjuvādinībhyām mañjuvādinībhyaḥ
Genitivemañjuvādinyāḥ mañjuvādinyoḥ mañjuvādinīnām
Locativemañjuvādinyām mañjuvādinyoḥ mañjuvādinīṣu

Compound mañjuvādini - mañjuvādinī -

Adverb -mañjuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria