Declension table of ?mañjuvācā

Deva

FeminineSingularDualPlural
Nominativemañjuvācā mañjuvāce mañjuvācāḥ
Vocativemañjuvāce mañjuvāce mañjuvācāḥ
Accusativemañjuvācām mañjuvāce mañjuvācāḥ
Instrumentalmañjuvācayā mañjuvācābhyām mañjuvācābhiḥ
Dativemañjuvācāyai mañjuvācābhyām mañjuvācābhyaḥ
Ablativemañjuvācāyāḥ mañjuvācābhyām mañjuvācābhyaḥ
Genitivemañjuvācāyāḥ mañjuvācayoḥ mañjuvācānām
Locativemañjuvācāyām mañjuvācayoḥ mañjuvācāsu

Adverb -mañjuvācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria