Declension table of ?mañjutara

Deva

NeuterSingularDualPlural
Nominativemañjutaram mañjutare mañjutarāṇi
Vocativemañjutara mañjutare mañjutarāṇi
Accusativemañjutaram mañjutare mañjutarāṇi
Instrumentalmañjutareṇa mañjutarābhyām mañjutaraiḥ
Dativemañjutarāya mañjutarābhyām mañjutarebhyaḥ
Ablativemañjutarāt mañjutarābhyām mañjutarebhyaḥ
Genitivemañjutarasya mañjutarayoḥ mañjutarāṇām
Locativemañjutare mañjutarayoḥ mañjutareṣu

Compound mañjutara -

Adverb -mañjutaram -mañjutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria