Declension table of mañjughoṣā

Deva

FeminineSingularDualPlural
Nominativemañjughoṣā mañjughoṣe mañjughoṣāḥ
Vocativemañjughoṣe mañjughoṣe mañjughoṣāḥ
Accusativemañjughoṣām mañjughoṣe mañjughoṣāḥ
Instrumentalmañjughoṣayā mañjughoṣābhyām mañjughoṣābhiḥ
Dativemañjughoṣāyai mañjughoṣābhyām mañjughoṣābhyaḥ
Ablativemañjughoṣāyāḥ mañjughoṣābhyām mañjughoṣābhyaḥ
Genitivemañjughoṣāyāḥ mañjughoṣayoḥ mañjughoṣāṇām
Locativemañjughoṣāyām mañjughoṣayoḥ mañjughoṣāsu

Adverb -mañjughoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria