Declension table of ?mañjiman

Deva

MasculineSingularDualPlural
Nominativemañjimā mañjimānau mañjimānaḥ
Vocativemañjiman mañjimānau mañjimānaḥ
Accusativemañjimānam mañjimānau mañjimnaḥ
Instrumentalmañjimnā mañjimabhyām mañjimabhiḥ
Dativemañjimne mañjimabhyām mañjimabhyaḥ
Ablativemañjimnaḥ mañjimabhyām mañjimabhyaḥ
Genitivemañjimnaḥ mañjimnoḥ mañjimnām
Locativemañjimni mañjimani mañjimnoḥ mañjimasu

Compound mañjima -

Adverb -mañjimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria