Declension table of mañjīra

Deva

MasculineSingularDualPlural
Nominativemañjīraḥ mañjīrau mañjīrāḥ
Vocativemañjīra mañjīrau mañjīrāḥ
Accusativemañjīram mañjīrau mañjīrān
Instrumentalmañjīreṇa mañjīrābhyām mañjīraiḥ mañjīrebhiḥ
Dativemañjīrāya mañjīrābhyām mañjīrebhyaḥ
Ablativemañjīrāt mañjīrābhyām mañjīrebhyaḥ
Genitivemañjīrasya mañjīrayoḥ mañjīrāṇām
Locativemañjīre mañjīrayoḥ mañjīreṣu

Compound mañjīra -

Adverb -mañjīram -mañjīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria