Declension table of ?mañjiṣṭhāmehin

Deva

MasculineSingularDualPlural
Nominativemañjiṣṭhāmehī mañjiṣṭhāmehinau mañjiṣṭhāmehinaḥ
Vocativemañjiṣṭhāmehin mañjiṣṭhāmehinau mañjiṣṭhāmehinaḥ
Accusativemañjiṣṭhāmehinam mañjiṣṭhāmehinau mañjiṣṭhāmehinaḥ
Instrumentalmañjiṣṭhāmehinā mañjiṣṭhāmehibhyām mañjiṣṭhāmehibhiḥ
Dativemañjiṣṭhāmehine mañjiṣṭhāmehibhyām mañjiṣṭhāmehibhyaḥ
Ablativemañjiṣṭhāmehinaḥ mañjiṣṭhāmehibhyām mañjiṣṭhāmehibhyaḥ
Genitivemañjiṣṭhāmehinaḥ mañjiṣṭhāmehinoḥ mañjiṣṭhāmehinām
Locativemañjiṣṭhāmehini mañjiṣṭhāmehinoḥ mañjiṣṭhāmehiṣu

Compound mañjiṣṭhāmehi -

Adverb -mañjiṣṭhāmehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria