Declension table of ?mañjiṣṭhābha

Deva

NeuterSingularDualPlural
Nominativemañjiṣṭhābham mañjiṣṭhābhe mañjiṣṭhābhāni
Vocativemañjiṣṭhābha mañjiṣṭhābhe mañjiṣṭhābhāni
Accusativemañjiṣṭhābham mañjiṣṭhābhe mañjiṣṭhābhāni
Instrumentalmañjiṣṭhābhena mañjiṣṭhābhābhyām mañjiṣṭhābhaiḥ
Dativemañjiṣṭhābhāya mañjiṣṭhābhābhyām mañjiṣṭhābhebhyaḥ
Ablativemañjiṣṭhābhāt mañjiṣṭhābhābhyām mañjiṣṭhābhebhyaḥ
Genitivemañjiṣṭhābhasya mañjiṣṭhābhayoḥ mañjiṣṭhābhānām
Locativemañjiṣṭhābhe mañjiṣṭhābhayoḥ mañjiṣṭhābheṣu

Compound mañjiṣṭhābha -

Adverb -mañjiṣṭhābham -mañjiṣṭhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria