Declension table of ?mañcayāpya

Deva

MasculineSingularDualPlural
Nominativemañcayāpyaḥ mañcayāpyau mañcayāpyāḥ
Vocativemañcayāpya mañcayāpyau mañcayāpyāḥ
Accusativemañcayāpyam mañcayāpyau mañcayāpyān
Instrumentalmañcayāpyena mañcayāpyābhyām mañcayāpyaiḥ mañcayāpyebhiḥ
Dativemañcayāpyāya mañcayāpyābhyām mañcayāpyebhyaḥ
Ablativemañcayāpyāt mañcayāpyābhyām mañcayāpyebhyaḥ
Genitivemañcayāpyasya mañcayāpyayoḥ mañcayāpyānām
Locativemañcayāpye mañcayāpyayoḥ mañcayāpyeṣu

Compound mañcayāpya -

Adverb -mañcayāpyam -mañcayāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria