Declension table of ?mañcakāśraya

Deva

MasculineSingularDualPlural
Nominativemañcakāśrayaḥ mañcakāśrayau mañcakāśrayāḥ
Vocativemañcakāśraya mañcakāśrayau mañcakāśrayāḥ
Accusativemañcakāśrayam mañcakāśrayau mañcakāśrayān
Instrumentalmañcakāśrayeṇa mañcakāśrayābhyām mañcakāśrayaiḥ mañcakāśrayebhiḥ
Dativemañcakāśrayāya mañcakāśrayābhyām mañcakāśrayebhyaḥ
Ablativemañcakāśrayāt mañcakāśrayābhyām mañcakāśrayebhyaḥ
Genitivemañcakāśrayasya mañcakāśrayayoḥ mañcakāśrayāṇām
Locativemañcakāśraye mañcakāśrayayoḥ mañcakāśrayeṣu

Compound mañcakāśraya -

Adverb -mañcakāśrayam -mañcakāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria