Declension table of ?mauñjya

Deva

MasculineSingularDualPlural
Nominativemauñjyaḥ mauñjyau mauñjyāḥ
Vocativemauñjya mauñjyau mauñjyāḥ
Accusativemauñjyam mauñjyau mauñjyān
Instrumentalmauñjyena mauñjyābhyām mauñjyaiḥ mauñjyebhiḥ
Dativemauñjyāya mauñjyābhyām mauñjyebhyaḥ
Ablativemauñjyāt mauñjyābhyām mauñjyebhyaḥ
Genitivemauñjyasya mauñjyayoḥ mauñjyānām
Locativemauñjye mauñjyayoḥ mauñjyeṣu

Compound mauñjya -

Adverb -mauñjyam -mauñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria