Declension table of ?mauñjībandhanacihnita

Deva

NeuterSingularDualPlural
Nominativemauñjībandhanacihnitam mauñjībandhanacihnite mauñjībandhanacihnitāni
Vocativemauñjībandhanacihnita mauñjībandhanacihnite mauñjībandhanacihnitāni
Accusativemauñjībandhanacihnitam mauñjībandhanacihnite mauñjībandhanacihnitāni
Instrumentalmauñjībandhanacihnitena mauñjībandhanacihnitābhyām mauñjībandhanacihnitaiḥ
Dativemauñjībandhanacihnitāya mauñjībandhanacihnitābhyām mauñjībandhanacihnitebhyaḥ
Ablativemauñjībandhanacihnitāt mauñjībandhanacihnitābhyām mauñjībandhanacihnitebhyaḥ
Genitivemauñjībandhanacihnitasya mauñjībandhanacihnitayoḥ mauñjībandhanacihnitānām
Locativemauñjībandhanacihnite mauñjībandhanacihnitayoḥ mauñjībandhanacihniteṣu

Compound mauñjībandhanacihnita -

Adverb -mauñjībandhanacihnitam -mauñjībandhanacihnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria