Declension table of ?mauñjavivāna

Deva

MasculineSingularDualPlural
Nominativemauñjavivānaḥ mauñjavivānau mauñjavivānāḥ
Vocativemauñjavivāna mauñjavivānau mauñjavivānāḥ
Accusativemauñjavivānam mauñjavivānau mauñjavivānān
Instrumentalmauñjavivānena mauñjavivānābhyām mauñjavivānaiḥ mauñjavivānebhiḥ
Dativemauñjavivānāya mauñjavivānābhyām mauñjavivānebhyaḥ
Ablativemauñjavivānāt mauñjavivānābhyām mauñjavivānebhyaḥ
Genitivemauñjavivānasya mauñjavivānayoḥ mauñjavivānānām
Locativemauñjavivāne mauñjavivānayoḥ mauñjavivāneṣu

Compound mauñjavivāna -

Adverb -mauñjavivānam -mauñjavivānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria