Declension table of ?mauñjavata

Deva

NeuterSingularDualPlural
Nominativemauñjavatam mauñjavate mauñjavatāni
Vocativemauñjavata mauñjavate mauñjavatāni
Accusativemauñjavatam mauñjavate mauñjavatāni
Instrumentalmauñjavatena mauñjavatābhyām mauñjavataiḥ
Dativemauñjavatāya mauñjavatābhyām mauñjavatebhyaḥ
Ablativemauñjavatāt mauñjavatābhyām mauñjavatebhyaḥ
Genitivemauñjavatasya mauñjavatayoḥ mauñjavatānām
Locativemauñjavate mauñjavatayoḥ mauñjavateṣu

Compound mauñjavata -

Adverb -mauñjavatam -mauñjavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria