Declension table of ?mauñjāyana

Deva

MasculineSingularDualPlural
Nominativemauñjāyanaḥ mauñjāyanau mauñjāyanāḥ
Vocativemauñjāyana mauñjāyanau mauñjāyanāḥ
Accusativemauñjāyanam mauñjāyanau mauñjāyanān
Instrumentalmauñjāyanena mauñjāyanābhyām mauñjāyanaiḥ mauñjāyanebhiḥ
Dativemauñjāyanāya mauñjāyanābhyām mauñjāyanebhyaḥ
Ablativemauñjāyanāt mauñjāyanābhyām mauñjāyanebhyaḥ
Genitivemauñjāyanasya mauñjāyanayoḥ mauñjāyanānām
Locativemauñjāyane mauñjāyanayoḥ mauñjāyaneṣu

Compound mauñjāyana -

Adverb -mauñjāyanam -mauñjāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria