Declension table of ?maunavratadhāriṇī

Deva

FeminineSingularDualPlural
Nominativemaunavratadhāriṇī maunavratadhāriṇyau maunavratadhāriṇyaḥ
Vocativemaunavratadhāriṇi maunavratadhāriṇyau maunavratadhāriṇyaḥ
Accusativemaunavratadhāriṇīm maunavratadhāriṇyau maunavratadhāriṇīḥ
Instrumentalmaunavratadhāriṇyā maunavratadhāriṇībhyām maunavratadhāriṇībhiḥ
Dativemaunavratadhāriṇyai maunavratadhāriṇībhyām maunavratadhāriṇībhyaḥ
Ablativemaunavratadhāriṇyāḥ maunavratadhāriṇībhyām maunavratadhāriṇībhyaḥ
Genitivemaunavratadhāriṇyāḥ maunavratadhāriṇyoḥ maunavratadhāriṇīnām
Locativemaunavratadhāriṇyām maunavratadhāriṇyoḥ maunavratadhāriṇīṣu

Compound maunavratadhāriṇi - maunavratadhāriṇī -

Adverb -maunavratadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria