Declension table of ?maunabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemaunabhaṭṭaḥ maunabhaṭṭau maunabhaṭṭāḥ
Vocativemaunabhaṭṭa maunabhaṭṭau maunabhaṭṭāḥ
Accusativemaunabhaṭṭam maunabhaṭṭau maunabhaṭṭān
Instrumentalmaunabhaṭṭena maunabhaṭṭābhyām maunabhaṭṭaiḥ maunabhaṭṭebhiḥ
Dativemaunabhaṭṭāya maunabhaṭṭābhyām maunabhaṭṭebhyaḥ
Ablativemaunabhaṭṭāt maunabhaṭṭābhyām maunabhaṭṭebhyaḥ
Genitivemaunabhaṭṭasya maunabhaṭṭayoḥ maunabhaṭṭānām
Locativemaunabhaṭṭe maunabhaṭṭayoḥ maunabhaṭṭeṣu

Compound maunabhaṭṭa -

Adverb -maunabhaṭṭam -maunabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria