Declension table of ?maulyādhyāya

Deva

MasculineSingularDualPlural
Nominativemaulyādhyāyaḥ maulyādhyāyau maulyādhyāyāḥ
Vocativemaulyādhyāya maulyādhyāyau maulyādhyāyāḥ
Accusativemaulyādhyāyam maulyādhyāyau maulyādhyāyān
Instrumentalmaulyādhyāyena maulyādhyāyābhyām maulyādhyāyaiḥ maulyādhyāyebhiḥ
Dativemaulyādhyāyāya maulyādhyāyābhyām maulyādhyāyebhyaḥ
Ablativemaulyādhyāyāt maulyādhyāyābhyām maulyādhyāyebhyaḥ
Genitivemaulyādhyāyasya maulyādhyāyayoḥ maulyādhyāyānām
Locativemaulyādhyāye maulyādhyāyayoḥ maulyādhyāyeṣu

Compound maulyādhyāya -

Adverb -maulyādhyāyam -maulyādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria