Declension table of ?maulabhārika

Deva

NeuterSingularDualPlural
Nominativemaulabhārikam maulabhārike maulabhārikāṇi
Vocativemaulabhārika maulabhārike maulabhārikāṇi
Accusativemaulabhārikam maulabhārike maulabhārikāṇi
Instrumentalmaulabhārikeṇa maulabhārikābhyām maulabhārikaiḥ
Dativemaulabhārikāya maulabhārikābhyām maulabhārikebhyaḥ
Ablativemaulabhārikāt maulabhārikābhyām maulabhārikebhyaḥ
Genitivemaulabhārikasya maulabhārikayoḥ maulabhārikāṇām
Locativemaulabhārike maulabhārikayoḥ maulabhārikeṣu

Compound maulabhārika -

Adverb -maulabhārikam -maulabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria