Declension table of ?maukunda

Deva

MasculineSingularDualPlural
Nominativemaukundaḥ maukundau maukundāḥ
Vocativemaukunda maukundau maukundāḥ
Accusativemaukundam maukundau maukundān
Instrumentalmaukundena maukundābhyām maukundaiḥ maukundebhiḥ
Dativemaukundāya maukundābhyām maukundebhyaḥ
Ablativemaukundāt maukundābhyām maukundebhyaḥ
Genitivemaukundasya maukundayoḥ maukundānām
Locativemaukunde maukundayoḥ maukundeṣu

Compound maukunda -

Adverb -maukundam -maukundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria