Declension table of ?mauktikamayī

Deva

FeminineSingularDualPlural
Nominativemauktikamayī mauktikamayyau mauktikamayyaḥ
Vocativemauktikamayi mauktikamayyau mauktikamayyaḥ
Accusativemauktikamayīm mauktikamayyau mauktikamayīḥ
Instrumentalmauktikamayyā mauktikamayībhyām mauktikamayībhiḥ
Dativemauktikamayyai mauktikamayībhyām mauktikamayībhyaḥ
Ablativemauktikamayyāḥ mauktikamayībhyām mauktikamayībhyaḥ
Genitivemauktikamayyāḥ mauktikamayyoḥ mauktikamayīnām
Locativemauktikamayyām mauktikamayyoḥ mauktikamayīṣu

Compound mauktikamayi - mauktikamayī -

Adverb -mauktikamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria