Declension table of ?maukṣika

Deva

NeuterSingularDualPlural
Nominativemaukṣikam maukṣike maukṣikāṇi
Vocativemaukṣika maukṣike maukṣikāṇi
Accusativemaukṣikam maukṣike maukṣikāṇi
Instrumentalmaukṣikeṇa maukṣikābhyām maukṣikaiḥ
Dativemaukṣikāya maukṣikābhyām maukṣikebhyaḥ
Ablativemaukṣikāt maukṣikābhyām maukṣikebhyaḥ
Genitivemaukṣikasya maukṣikayoḥ maukṣikāṇām
Locativemaukṣike maukṣikayoḥ maukṣikeṣu

Compound maukṣika -

Adverb -maukṣikam -maukṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria