Declension table of ?maudgalyā

Deva

FeminineSingularDualPlural
Nominativemaudgalyā maudgalye maudgalyāḥ
Vocativemaudgalye maudgalye maudgalyāḥ
Accusativemaudgalyām maudgalye maudgalyāḥ
Instrumentalmaudgalyayā maudgalyābhyām maudgalyābhiḥ
Dativemaudgalyāyai maudgalyābhyām maudgalyābhyaḥ
Ablativemaudgalyāyāḥ maudgalyābhyām maudgalyābhyaḥ
Genitivemaudgalyāyāḥ maudgalyayoḥ maudgalyānām
Locativemaudgalyāyām maudgalyayoḥ maudgalyāsu

Adverb -maudgalyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria