Declension table of ?maudgalīya

Deva

NeuterSingularDualPlural
Nominativemaudgalīyam maudgalīye maudgalīyāni
Vocativemaudgalīya maudgalīye maudgalīyāni
Accusativemaudgalīyam maudgalīye maudgalīyāni
Instrumentalmaudgalīyena maudgalīyābhyām maudgalīyaiḥ
Dativemaudgalīyāya maudgalīyābhyām maudgalīyebhyaḥ
Ablativemaudgalīyāt maudgalīyābhyām maudgalīyebhyaḥ
Genitivemaudgalīyasya maudgalīyayoḥ maudgalīyānām
Locativemaudgalīye maudgalīyayoḥ maudgalīyeṣu

Compound maudgalīya -

Adverb -maudgalīyam -maudgalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria