Declension table of ?maudamānikā

Deva

FeminineSingularDualPlural
Nominativemaudamānikā maudamānike maudamānikāḥ
Vocativemaudamānike maudamānike maudamānikāḥ
Accusativemaudamānikām maudamānike maudamānikāḥ
Instrumentalmaudamānikayā maudamānikābhyām maudamānikābhiḥ
Dativemaudamānikāyai maudamānikābhyām maudamānikābhyaḥ
Ablativemaudamānikāyāḥ maudamānikābhyām maudamānikābhyaḥ
Genitivemaudamānikāyāḥ maudamānikayoḥ maudamānikānām
Locativemaudamānikāyām maudamānikayoḥ maudamānikāsu

Adverb -maudamānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria