Declension table of ?mattanāga

Deva

MasculineSingularDualPlural
Nominativemattanāgaḥ mattanāgau mattanāgāḥ
Vocativemattanāga mattanāgau mattanāgāḥ
Accusativemattanāgam mattanāgau mattanāgān
Instrumentalmattanāgena mattanāgābhyām mattanāgaiḥ mattanāgebhiḥ
Dativemattanāgāya mattanāgābhyām mattanāgebhyaḥ
Ablativemattanāgāt mattanāgābhyām mattanāgebhyaḥ
Genitivemattanāgasya mattanāgayoḥ mattanāgānām
Locativemattanāge mattanāgayoḥ mattanāgeṣu

Compound mattanāga -

Adverb -mattanāgam -mattanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria