Declension table of ?matsyaśakalā

Deva

FeminineSingularDualPlural
Nominativematsyaśakalā matsyaśakale matsyaśakalāḥ
Vocativematsyaśakale matsyaśakale matsyaśakalāḥ
Accusativematsyaśakalām matsyaśakale matsyaśakalāḥ
Instrumentalmatsyaśakalayā matsyaśakalābhyām matsyaśakalābhiḥ
Dativematsyaśakalāyai matsyaśakalābhyām matsyaśakalābhyaḥ
Ablativematsyaśakalāyāḥ matsyaśakalābhyām matsyaśakalābhyaḥ
Genitivematsyaśakalāyāḥ matsyaśakalayoḥ matsyaśakalānām
Locativematsyaśakalāyām matsyaśakalayoḥ matsyaśakalāsu

Adverb -matsyaśakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria