Declension table of ?matsyasagandhinī

Deva

FeminineSingularDualPlural
Nominativematsyasagandhinī matsyasagandhinyau matsyasagandhinyaḥ
Vocativematsyasagandhini matsyasagandhinyau matsyasagandhinyaḥ
Accusativematsyasagandhinīm matsyasagandhinyau matsyasagandhinīḥ
Instrumentalmatsyasagandhinyā matsyasagandhinībhyām matsyasagandhinībhiḥ
Dativematsyasagandhinyai matsyasagandhinībhyām matsyasagandhinībhyaḥ
Ablativematsyasagandhinyāḥ matsyasagandhinībhyām matsyasagandhinībhyaḥ
Genitivematsyasagandhinyāḥ matsyasagandhinyoḥ matsyasagandhinīnām
Locativematsyasagandhinyām matsyasagandhinyoḥ matsyasagandhinīṣu

Compound matsyasagandhini - matsyasagandhinī -

Adverb -matsyasagandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria