Declension table of ?matsyaghāta

Deva

MasculineSingularDualPlural
Nominativematsyaghātaḥ matsyaghātau matsyaghātāḥ
Vocativematsyaghāta matsyaghātau matsyaghātāḥ
Accusativematsyaghātam matsyaghātau matsyaghātān
Instrumentalmatsyaghātena matsyaghātābhyām matsyaghātaiḥ matsyaghātebhiḥ
Dativematsyaghātāya matsyaghātābhyām matsyaghātebhyaḥ
Ablativematsyaghātāt matsyaghātābhyām matsyaghātebhyaḥ
Genitivematsyaghātasya matsyaghātayoḥ matsyaghātānām
Locativematsyaghāte matsyaghātayoḥ matsyaghāteṣu

Compound matsyaghāta -

Adverb -matsyaghātam -matsyaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria