Declension table of ?matsyabandhanī

Deva

FeminineSingularDualPlural
Nominativematsyabandhanī matsyabandhanyau matsyabandhanyaḥ
Vocativematsyabandhani matsyabandhanyau matsyabandhanyaḥ
Accusativematsyabandhanīm matsyabandhanyau matsyabandhanīḥ
Instrumentalmatsyabandhanyā matsyabandhanībhyām matsyabandhanībhiḥ
Dativematsyabandhanyai matsyabandhanībhyām matsyabandhanībhyaḥ
Ablativematsyabandhanyāḥ matsyabandhanībhyām matsyabandhanībhyaḥ
Genitivematsyabandhanyāḥ matsyabandhanyoḥ matsyabandhanīnām
Locativematsyabandhanyām matsyabandhanyoḥ matsyabandhanīṣu

Compound matsyabandhani - matsyabandhanī -

Adverb -matsyabandhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria