Declension table of ?matsyabandhana

Deva

NeuterSingularDualPlural
Nominativematsyabandhanam matsyabandhane matsyabandhanāni
Vocativematsyabandhana matsyabandhane matsyabandhanāni
Accusativematsyabandhanam matsyabandhane matsyabandhanāni
Instrumentalmatsyabandhanena matsyabandhanābhyām matsyabandhanaiḥ
Dativematsyabandhanāya matsyabandhanābhyām matsyabandhanebhyaḥ
Ablativematsyabandhanāt matsyabandhanābhyām matsyabandhanebhyaḥ
Genitivematsyabandhanasya matsyabandhanayoḥ matsyabandhanānām
Locativematsyabandhane matsyabandhanayoḥ matsyabandhaneṣu

Compound matsyabandhana -

Adverb -matsyabandhanam -matsyabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria