Declension table of ?matsyāda

Deva

NeuterSingularDualPlural
Nominativematsyādam matsyāde matsyādāni
Vocativematsyāda matsyāde matsyādāni
Accusativematsyādam matsyāde matsyādāni
Instrumentalmatsyādena matsyādābhyām matsyādaiḥ
Dativematsyādāya matsyādābhyām matsyādebhyaḥ
Ablativematsyādāt matsyādābhyām matsyādebhyaḥ
Genitivematsyādasya matsyādayoḥ matsyādānām
Locativematsyāde matsyādayoḥ matsyādeṣu

Compound matsyāda -

Adverb -matsyādam -matsyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria