Declension table of ?matsyaṇḍī

Deva

FeminineSingularDualPlural
Nominativematsyaṇḍī matsyaṇḍyau matsyaṇḍyaḥ
Vocativematsyaṇḍi matsyaṇḍyau matsyaṇḍyaḥ
Accusativematsyaṇḍīm matsyaṇḍyau matsyaṇḍīḥ
Instrumentalmatsyaṇḍyā matsyaṇḍībhyām matsyaṇḍībhiḥ
Dativematsyaṇḍyai matsyaṇḍībhyām matsyaṇḍībhyaḥ
Ablativematsyaṇḍyāḥ matsyaṇḍībhyām matsyaṇḍībhyaḥ
Genitivematsyaṇḍyāḥ matsyaṇḍyoḥ matsyaṇḍīnām
Locativematsyaṇḍyām matsyaṇḍyoḥ matsyaṇḍīṣu

Compound matsyaṇḍi - matsyaṇḍī -

Adverb -matsyaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria