Declension table of ?matsādṛśya

Deva

NeuterSingularDualPlural
Nominativematsādṛśyam matsādṛśye matsādṛśyāni
Vocativematsādṛśya matsādṛśye matsādṛśyāni
Accusativematsādṛśyam matsādṛśye matsādṛśyāni
Instrumentalmatsādṛśyena matsādṛśyābhyām matsādṛśyaiḥ
Dativematsādṛśyāya matsādṛśyābhyām matsādṛśyebhyaḥ
Ablativematsādṛśyāt matsādṛśyābhyām matsādṛśyebhyaḥ
Genitivematsādṛśyasya matsādṛśyayoḥ matsādṛśyānām
Locativematsādṛśye matsādṛśyayoḥ matsādṛśyeṣu

Compound matsādṛśya -

Adverb -matsādṛśyam -matsādṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria