Declension table of ?matsandeśa

Deva

MasculineSingularDualPlural
Nominativematsandeśaḥ matsandeśau matsandeśāḥ
Vocativematsandeśa matsandeśau matsandeśāḥ
Accusativematsandeśam matsandeśau matsandeśān
Instrumentalmatsandeśena matsandeśābhyām matsandeśaiḥ matsandeśebhiḥ
Dativematsandeśāya matsandeśābhyām matsandeśebhyaḥ
Ablativematsandeśāt matsandeśābhyām matsandeśebhyaḥ
Genitivematsandeśasya matsandeśayoḥ matsandeśānām
Locativematsandeśe matsandeśayoḥ matsandeśeṣu

Compound matsandeśa -

Adverb -matsandeśam -matsandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria