Declension table of ?manmanasa

Deva

MasculineSingularDualPlural
Nominativemanmanasaḥ manmanasau manmanasāḥ
Vocativemanmanasa manmanasau manmanasāḥ
Accusativemanmanasam manmanasau manmanasān
Instrumentalmanmanasena manmanasābhyām manmanasaiḥ manmanasebhiḥ
Dativemanmanasāya manmanasābhyām manmanasebhyaḥ
Ablativemanmanasāt manmanasābhyām manmanasebhyaḥ
Genitivemanmanasasya manmanasayoḥ manmanasānām
Locativemanmanase manmanasayoḥ manmanaseṣu

Compound manmanasa -

Adverb -manmanasam -manmanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria