Declension table of ?makhavat

Deva

NeuterSingularDualPlural
Nominativemakhavat makhavantī makhavatī makhavanti
Vocativemakhavat makhavantī makhavatī makhavanti
Accusativemakhavat makhavantī makhavatī makhavanti
Instrumentalmakhavatā makhavadbhyām makhavadbhiḥ
Dativemakhavate makhavadbhyām makhavadbhyaḥ
Ablativemakhavataḥ makhavadbhyām makhavadbhyaḥ
Genitivemakhavataḥ makhavatoḥ makhavatām
Locativemakhavati makhavatoḥ makhavatsu

Adverb -makhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria