Declension table of ?makhatrayavidhāna

Deva

NeuterSingularDualPlural
Nominativemakhatrayavidhānam makhatrayavidhāne makhatrayavidhānāni
Vocativemakhatrayavidhāna makhatrayavidhāne makhatrayavidhānāni
Accusativemakhatrayavidhānam makhatrayavidhāne makhatrayavidhānāni
Instrumentalmakhatrayavidhānena makhatrayavidhānābhyām makhatrayavidhānaiḥ
Dativemakhatrayavidhānāya makhatrayavidhānābhyām makhatrayavidhānebhyaḥ
Ablativemakhatrayavidhānāt makhatrayavidhānābhyām makhatrayavidhānebhyaḥ
Genitivemakhatrayavidhānasya makhatrayavidhānayoḥ makhatrayavidhānānām
Locativemakhatrayavidhāne makhatrayavidhānayoḥ makhatrayavidhāneṣu

Compound makhatrayavidhāna -

Adverb -makhatrayavidhānam -makhatrayavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria