Declension table of ?makaravāhinī

Deva

FeminineSingularDualPlural
Nominativemakaravāhinī makaravāhinyau makaravāhinyaḥ
Vocativemakaravāhini makaravāhinyau makaravāhinyaḥ
Accusativemakaravāhinīm makaravāhinyau makaravāhinīḥ
Instrumentalmakaravāhinyā makaravāhinībhyām makaravāhinībhiḥ
Dativemakaravāhinyai makaravāhinībhyām makaravāhinībhyaḥ
Ablativemakaravāhinyāḥ makaravāhinībhyām makaravāhinībhyaḥ
Genitivemakaravāhinyāḥ makaravāhinyoḥ makaravāhinīnām
Locativemakaravāhinyām makaravāhinyoḥ makaravāhinīṣu

Compound makaravāhini - makaravāhinī -

Adverb -makaravāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria