Declension table of ?makarasaṅkrāntitiladāna

Deva

NeuterSingularDualPlural
Nominativemakarasaṅkrāntitiladānam makarasaṅkrāntitiladāne makarasaṅkrāntitiladānāni
Vocativemakarasaṅkrāntitiladāna makarasaṅkrāntitiladāne makarasaṅkrāntitiladānāni
Accusativemakarasaṅkrāntitiladānam makarasaṅkrāntitiladāne makarasaṅkrāntitiladānāni
Instrumentalmakarasaṅkrāntitiladānena makarasaṅkrāntitiladānābhyām makarasaṅkrāntitiladānaiḥ
Dativemakarasaṅkrāntitiladānāya makarasaṅkrāntitiladānābhyām makarasaṅkrāntitiladānebhyaḥ
Ablativemakarasaṅkrāntitiladānāt makarasaṅkrāntitiladānābhyām makarasaṅkrāntitiladānebhyaḥ
Genitivemakarasaṅkrāntitiladānasya makarasaṅkrāntitiladānayoḥ makarasaṅkrāntitiladānānām
Locativemakarasaṅkrāntitiladāne makarasaṅkrāntitiladānayoḥ makarasaṅkrāntitiladāneṣu

Compound makarasaṅkrāntitiladāna -

Adverb -makarasaṅkrāntitiladānam -makarasaṅkrāntitiladānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria