Declension table of ?makarasaṅkrāntidānaprayoga

Deva

MasculineSingularDualPlural
Nominativemakarasaṅkrāntidānaprayogaḥ makarasaṅkrāntidānaprayogau makarasaṅkrāntidānaprayogāḥ
Vocativemakarasaṅkrāntidānaprayoga makarasaṅkrāntidānaprayogau makarasaṅkrāntidānaprayogāḥ
Accusativemakarasaṅkrāntidānaprayogam makarasaṅkrāntidānaprayogau makarasaṅkrāntidānaprayogān
Instrumentalmakarasaṅkrāntidānaprayogeṇa makarasaṅkrāntidānaprayogābhyām makarasaṅkrāntidānaprayogaiḥ makarasaṅkrāntidānaprayogebhiḥ
Dativemakarasaṅkrāntidānaprayogāya makarasaṅkrāntidānaprayogābhyām makarasaṅkrāntidānaprayogebhyaḥ
Ablativemakarasaṅkrāntidānaprayogāt makarasaṅkrāntidānaprayogābhyām makarasaṅkrāntidānaprayogebhyaḥ
Genitivemakarasaṅkrāntidānaprayogasya makarasaṅkrāntidānaprayogayoḥ makarasaṅkrāntidānaprayogāṇām
Locativemakarasaṅkrāntidānaprayoge makarasaṅkrāntidānaprayogayoḥ makarasaṅkrāntidānaprayogeṣu

Compound makarasaṅkrāntidānaprayoga -

Adverb -makarasaṅkrāntidānaprayogam -makarasaṅkrāntidānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria