Declension table of ?makarandavatī

Deva

FeminineSingularDualPlural
Nominativemakarandavatī makarandavatyau makarandavatyaḥ
Vocativemakarandavati makarandavatyau makarandavatyaḥ
Accusativemakarandavatīm makarandavatyau makarandavatīḥ
Instrumentalmakarandavatyā makarandavatībhyām makarandavatībhiḥ
Dativemakarandavatyai makarandavatībhyām makarandavatībhyaḥ
Ablativemakarandavatyāḥ makarandavatībhyām makarandavatībhyaḥ
Genitivemakarandavatyāḥ makarandavatyoḥ makarandavatīnām
Locativemakarandavatyām makarandavatyoḥ makarandavatīṣu

Compound makarandavati - makarandavatī -

Adverb -makarandavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria