Declension table of ?makaramukha

Deva

MasculineSingularDualPlural
Nominativemakaramukhaḥ makaramukhau makaramukhāḥ
Vocativemakaramukha makaramukhau makaramukhāḥ
Accusativemakaramukham makaramukhau makaramukhān
Instrumentalmakaramukheṇa makaramukhābhyām makaramukhaiḥ makaramukhebhiḥ
Dativemakaramukhāya makaramukhābhyām makaramukhebhyaḥ
Ablativemakaramukhāt makaramukhābhyām makaramukhebhyaḥ
Genitivemakaramukhasya makaramukhayoḥ makaramukhāṇām
Locativemakaramukhe makaramukhayoḥ makaramukheṣu

Compound makaramukha -

Adverb -makaramukham -makaramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria