Declension table of ?makarākṣa

Deva

MasculineSingularDualPlural
Nominativemakarākṣaḥ makarākṣau makarākṣāḥ
Vocativemakarākṣa makarākṣau makarākṣāḥ
Accusativemakarākṣam makarākṣau makarākṣān
Instrumentalmakarākṣeṇa makarākṣābhyām makarākṣaiḥ makarākṣebhiḥ
Dativemakarākṣāya makarākṣābhyām makarākṣebhyaḥ
Ablativemakarākṣāt makarākṣābhyām makarākṣebhyaḥ
Genitivemakarākṣasya makarākṣayoḥ makarākṣāṇām
Locativemakarākṣe makarākṣayoḥ makarākṣeṣu

Compound makarākṣa -

Adverb -makarākṣam -makarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria