Declension table of ?makaṣṭu

Deva

MasculineSingularDualPlural
Nominativemakaṣṭuḥ makaṣṭū makaṣṭavaḥ
Vocativemakaṣṭo makaṣṭū makaṣṭavaḥ
Accusativemakaṣṭum makaṣṭū makaṣṭūn
Instrumentalmakaṣṭunā makaṣṭubhyām makaṣṭubhiḥ
Dativemakaṣṭave makaṣṭubhyām makaṣṭubhyaḥ
Ablativemakaṣṭoḥ makaṣṭubhyām makaṣṭubhyaḥ
Genitivemakaṣṭoḥ makaṣṭvoḥ makaṣṭūnām
Locativemakaṣṭau makaṣṭvoḥ makaṣṭuṣu

Compound makaṣṭu -

Adverb -makaṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria