Declension table of ?makṣūtama

Deva

NeuterSingularDualPlural
Nominativemakṣūtamam makṣūtame makṣūtamāni
Vocativemakṣūtama makṣūtame makṣūtamāni
Accusativemakṣūtamam makṣūtame makṣūtamāni
Instrumentalmakṣūtamena makṣūtamābhyām makṣūtamaiḥ
Dativemakṣūtamāya makṣūtamābhyām makṣūtamebhyaḥ
Ablativemakṣūtamāt makṣūtamābhyām makṣūtamebhyaḥ
Genitivemakṣūtamasya makṣūtamayoḥ makṣūtamānām
Locativemakṣūtame makṣūtamayoḥ makṣūtameṣu

Compound makṣūtama -

Adverb -makṣūtamam -makṣūtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria