Declension table of ?makṣuṅgamā

Deva

FeminineSingularDualPlural
Nominativemakṣuṅgamā makṣuṅgame makṣuṅgamāḥ
Vocativemakṣuṅgame makṣuṅgame makṣuṅgamāḥ
Accusativemakṣuṅgamām makṣuṅgame makṣuṅgamāḥ
Instrumentalmakṣuṅgamayā makṣuṅgamābhyām makṣuṅgamābhiḥ
Dativemakṣuṅgamāyai makṣuṅgamābhyām makṣuṅgamābhyaḥ
Ablativemakṣuṅgamāyāḥ makṣuṅgamābhyām makṣuṅgamābhyaḥ
Genitivemakṣuṅgamāyāḥ makṣuṅgamayoḥ makṣuṅgamāṇām
Locativemakṣuṅgamāyām makṣuṅgamayoḥ makṣuṅgamāsu

Adverb -makṣuṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria