Declension table of ?makṣu

Deva

MasculineSingularDualPlural
Nominativemakṣuḥ makṣū makṣavaḥ
Vocativemakṣo makṣū makṣavaḥ
Accusativemakṣum makṣū makṣūn
Instrumentalmakṣuṇā makṣubhyām makṣubhiḥ
Dativemakṣave makṣubhyām makṣubhyaḥ
Ablativemakṣoḥ makṣubhyām makṣubhyaḥ
Genitivemakṣoḥ makṣvoḥ makṣūṇām
Locativemakṣau makṣvoḥ makṣuṣu

Compound makṣu -

Adverb -makṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria