Declension table of ?majmana

Deva

NeuterSingularDualPlural
Nominativemajmanam majmane majmanāni
Vocativemajmana majmane majmanāni
Accusativemajmanam majmane majmanāni
Instrumentalmajmanena majmanābhyām majmanaiḥ
Dativemajmanāya majmanābhyām majmanebhyaḥ
Ablativemajmanāt majmanābhyām majmanebhyaḥ
Genitivemajmanasya majmanayoḥ majmanānām
Locativemajmane majmanayoḥ majmaneṣu

Compound majmana -

Adverb -majmanam -majmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria