Declension table of ?maitrīpūrvā

Deva

FeminineSingularDualPlural
Nominativemaitrīpūrvā maitrīpūrve maitrīpūrvāḥ
Vocativemaitrīpūrve maitrīpūrve maitrīpūrvāḥ
Accusativemaitrīpūrvām maitrīpūrve maitrīpūrvāḥ
Instrumentalmaitrīpūrvayā maitrīpūrvābhyām maitrīpūrvābhiḥ
Dativemaitrīpūrvāyai maitrīpūrvābhyām maitrīpūrvābhyaḥ
Ablativemaitrīpūrvāyāḥ maitrīpūrvābhyām maitrīpūrvābhyaḥ
Genitivemaitrīpūrvāyāḥ maitrīpūrvayoḥ maitrīpūrvāṇām
Locativemaitrīpūrvāyām maitrīpūrvayoḥ maitrīpūrvāsu

Adverb -maitrīpūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria